CBSE Class 9 Sanskrit Syllabus 2023: Are you Looking for CBSE Class 9 Sanskrit Syllabus 220-21, Chapter, Topics ??? Then, you are on the right track. Those who are interested to know about the Information for Class IX CBSE Sanskrit Syllabus 2018 may go through this article. As we have provided the details for CBSE Class 9 Syllabus. We all are aware that how important are Class 9 Exams in a student’s life. But students may not have to be worried about the CBSE Syllabus (सीबीएसई कक्षा 9 संस्कृत का सिलेबस). Each and every detail is provided in this article related to the Central Board of Secondary Education. You just have to check out and read every detail to know about it.
CBSE Class 9 Sanskrit Syllabus 2023
Content in this Article
Course Structure
Section – A
Applied Grammar 25 Marks 55 Periods
Literature 15 Marks 30 Periods
Section B
Reading Comprehension 10 Marks 25 Periods
Writing Skills 15 Marks 35 Periods
Literature 15 Marks 50 Periods
Download CBSE Class 9 Sanskrit Syllabus 2023
Download CBSE Class 9 Sanskrit Syllabus 2023
Exam Structure for CBSE Sanskrit Syllabus Class 9
Sections | Total Weightage 80 | |
Section – A | Reading Comprehension | 5 Marks |
Section – B | Writing Skills | 15 Marks |
Section – C | Grammar | 25 Marks |
Section – D | Literature | 35 Marks |
CBSE Class 9 Sanskrit Syllabus
संस्कृतम् (कोड नं०-122)
वार्षिकमूल्याङ्कनाय परीक्षापत्रे चत्वारः खण्डाः भविष्यन्ति।
‘क’ खपड़ः – अपठित-अवबोधनम् (5 अङ्काः)
‘ख’ खण्डः – रचनात्मक-कार्यम् (15 अङ्काः)
‘ग’ खण्डः – अनुप्रयुक्त-व्याकरणम् (25 अङ्काः)
‘घ’ खण्डः पठित-अवबोधनम् (35 अङ्काः)
खण्डानुसार विषयाः मूल्यभारः च –
खण्डः | विषयाः | प्रश्नप्रकाराः | प्रश्नसङ्ख्याः | मूल्यभारः |
‘क’ | अपठित – अवबोधनम् | |||
1. | एकः अनुच्छेदः | अति-लघु-उत्तरात्मकाः पूर्णवाक्यात्मकाः । लघु-उत्तरात्मकाः (भाषिककार्यम्) | 1 | 5 |
योगः | 5 |
‘ख’ | रचनात्मक – कार्यम् | |||
2. | औपचारिकम् अथवा अनौपचारिक पत्रम् | निबन्धात्मकः | 1 | 5 |
3. | चित्रवर्णनम् अथवा अनुच्छेदलेखनम् | निबन्धात्मकः | 1 | 5 |
4. | हिन्दीभाषया आङ्ग्लभाषया वा लिखितानां पञ्चसरलवाक्यानां संस्कृतेन अनुवादः | पूर्णवाक्यात्मकाः | 1 | 5 |
योगः | 15 |
‘ग’ | अनुप्रयुक्त – व्याकरणम् | |||
5. | संस्कृतवर्णमाला वर्णसंयोजनं विच्छेदः वा -1 अङ्कः उच्चारणस्थानानि – 2 अङ्क |
लघु-उत्तरात्मकाः | 1 | 3 |
6. | सन्धिकार्यम् स्वरसन्धिः – 1 अङ्कः व्यञ्जनसन्धिः – 2 अङ्क विसर्गसन्धिः -1 अङ्कः |
लघु-उत्तरात्मकाः | 1 | 4 |
7. | शब्दरूपाणि पुल्लिङ्गशब्दाः – 1 अङ्कः स्त्रीलिङ्गशब्दाः – 1 अङ्कः सर्वनामशब्दाः -1 अङ्कः नपुंसकलिङ्गशब्दाः – 1 अङ्कः सङ्ख्यावाचकशब्दाः – 2 अङ्कौं |
लघु-उत्तरात्मकाः | 1 | 6 |
8. | धातुरूपाणि परस्मैपदिनः – 2 अङ्क आत्मनेपदिनः – 1 अङ्कः |
लघु-उत्तरात्मकाः | 1 | 3 |
9. | कारकपरिचयः उपपदविभक्तयः च | लघु-उत्तरात्मकाः | 1 | 4 |
10. | प्रत्ययाः | लघु-उत्तरात्मकाः | 1 | 3 |
11. | उपसर्गाः | लघु-उत्तरात्मकाः | 1 | 2 |
योगः | 25 |
‘घ’ | पठित – अवबोधनम् | |||
12. | गद्यांशः | अति-लघुत्तरात्मकाः पूर्णवाक्यात्मकाः लघु-उत्तरात्मकाः (भाषिककार्यम्) |
1 | 6 |
13. | पद्यांशः | अतिलघु-उत्तरात्मकाः पूर्णवाक्यात्मकाः लघु-उत्तरात्मकाः (भाषिककार्यम्) |
1 | 6 |
14. | नाट्यांशः | अति- लघु-उत्तरात्मकाः पूर्णवाक्यात्मकाः लघु-उत्तरात्मकाः (भाषिककार्यम्) |
1 | 6 |
15. | प्रश्ननिर्माणम् | पूर्णवाक्यात्मकाः | 1 | 5 |
16. | अन्वयः – 4 अङ्काः अथवा एकस्य श्लोकस्य भावार्थः – 4 अङ्काः |
लघु-उत्तरात्मकाः पूर्णवाक्यात्मकाः |
1 | 4 |
17. | घटनाक्रमानुसारं वाक्यलेखनम् | पूर्णवाक्यात्मकाः | 1 | 4 |
18. | पर्यायमेलनम् /विलोममेलनम् | बहुविकल्पात्मकम्/ लघु-उत्तरात्मकाः | 1 | 4 |
योगः | 35 | |||
सम्पूर्णयोगः | 80 अङ्काः |
संस्कृतम् (कोड नं० – 122)
वार्षिकमूल्याङ्कनम् (80 अङ्काः)
‘क’ खण्डः अपठित–अवबोधनम्
एकः गद्यात्मकः खण्डः (5 अङ्काः)
70-80 शब्दपरिमितः गद्यांशः, सरलकथा वर्णनं वा
- एकपदेनपूर्णवाक्येनचअवबोधनात्मकंकार्यम् (3)
- अनुच्छेद–आधारितंभाषिककार्यम् (2)
भाषिककार्याय तत्त्वानि –- वाक्येकर्तृ-क्रिया-पदचयनम्
- कर्तृ-क्रिया-अन्वितिः
- विशेषण-विशेष्य-चयनम्
- सर्वनामप्रयोगः
- पर्याय-विलोमपद-चयनम्
‘ख’ खण्डः रचनात्मक कार्यम् (15 अङ्काः)
- सङ्केताधारितम्औपचारिकम्अथवाअनौपचारिकंपत्रम् (5)
- चित्राधारितंवर्णनम्अथवाअनुच्छेदलेखनम् (5)
- हिन्दीभाषायाम्आङ्ग्लभाषायांवालिखितानांपञ्चसरलवाक्यानांसंस्कृतभाषायाम्अनुवादः (5)
‘ग’ खण्डः अनुप्रयुक्त – व्याकरणम् (25 अङ्काः)
- संस्कृतवर्णमाला (3)
- वर्तनी–वर्णसंयोजनंवर्णविच्छेदश्च (1)
- उच्चारणस्थानानि (2)
- वाक्येषुअनुच्छेदेषुवासन्धिकार्यम् (पाठाधारितम्) (4)
- स्वरसन्धिः
- दीर्घः, गुणः, वृद्धिः (1)
- व्यञ्जनसन्धिः (2)
- म्स्थानेअनुस्वारः
- णत्वविधानम्
- वर्गीय-प्रथम-अक्षराणांतृतीयेपरिवर्तनम्
- तुस्थानेल्
- रपूर्वस्यरेफस्यलोपःदीर्घत्वंच
- विसर्गसन्धिः (1)
- विसर्गस्यउत्वंरत्वंच
- शब्दरूपाणि (6)
- पुल्लिङ्गशब्दाः (1)
- अकारान्ताः–बालकवत्, इकारान्ताः–मुनिवत्
- स्त्रीलिङ्गशब्दाः (अजन्ताः) (1)
- आकारान्ताः–लतावत् , ईकारान्ताः–नदीवत्
- नपुंसकलिङ्गशब्दाः (1)
- अकारान्ताः–फलवत्, इकारान्त–वारि
- सर्वनामशब्दाः (1)
- तत् , किम् (त्रिषुलिङ्गेषु)
- सङ्ख्यावाचकशब्दाः (2)
- एकतः–चतुर्पर्यन्तम् (त्रिषुलिङ्गेषु)
- धातुरूपाणि (3)
- परस्मैपदिनः (2)
- अस्, भू, पठ् (लट्, लुट्, लङ्, लोट्, विधिलिङ्इति 5 लकारेषु)
- परस्मैपदिनः (2)
- पुल्लिङ्गशब्दाः (1)
- स्वरसन्धिः
आत्मनेपदिनः (1)
- सेव् , लभ् (लट्,लृट्लकारयोः)
- उपपदविभक्तीनांप्रयोगः (4)
(अनुच्छेदे , वार्तालापे, लघुकथायां वाक्येषु वा)- द्वितीया–समया, प्रति, धिक्, विना, अभितः, परितः,उभयतः
- तृतीया–विना, अलम्, काणः, सह
- चतुर्थी–कुप्, स्वस्ति, नमः, स्वाहा
- पञ्चमी–ऋते, बहिः, अनन्तरम्, भी
- षष्ठी–अन्तः, उपरि, पुरः, अधः
- सप्तमी–प्रवीणः, चतुरः, श्रेणीनिर्धारणम्
- प्रत्ययाःवाक्येषुप्रयोगः (3)
- क्त्वा, तुमुन् , ल्यप्
- उपसर्गाः (प्र, परा-आदयः२२उपसर्गाः) (2)
‘घ’ खण्डः पठित – अवबोधनम् (35 अङ्काः)
(शेमुषी-पाठ्यपुस्तकम् अधिकृत्य)
- गद्यांशम्अधिकृत्यअवबोधनात्मकंकार्यम् (6)
प्रश्नप्रकाराः – एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्य च। - पद्यांशम्अधिकृत्यअवबोधनात्मकंकार्यम् (6)
प्रश्नप्रकाराः – एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्यं च। - नाट्यांशम्अधिकृत्यअवबोधनात्मकंकार्यम् (6)
प्रश्नप्रकाराः – एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्यं च। - श्लोकान्वयः(द्वयोःश्लोकयोः) / एकस्यश्लोकस्यभावार्थः। (4)
- वाक्येषुरेखाङ्कितपदानिअधिकृत्यपञ्च-प्रश्नानांनिर्माणम् (5)
- घटनाक्रमानुसारंकथालेखनम् (4)
- पर्यायपदानांविलोमपदानांवामेलनम्अथवावाक्येषुप्रयोगः (4)
(पाठान् आधृत्य बहुविकल्पात्मकाः / लघु-उत्तरात्मकाः प्रश्नाः)
पुस्तकम् – ‘शेमुषी’ संस्कृतपुस्तकम् (नवमश्रेण्यै)
पाठसङ्ख्या | पाठनाम |
प्रथमः पाठः | भारतीवसन्तगीतिः |
द्वितीयः पाठः | स्वर्णकाकः |
तृतीयः पाठः | सोमप्रभम् |
चतुर्थः पाठः | कल्पतरुः |
पञ्चमः पाठः | सूक्तिमौक्तिकम् |
षष्ठः पाठः | भ्रान्तो बालः |
सप्तमः पाठः | प्रत्यभिज्ञानम् |
अष्टमः पाठः | लौहतुला |
नवमः पाठः | सिकतासेतुः |
दशमः पाठः | जटायोः शौर्यम् |
एकादशः पाठः | पर्यावरणम् |
द्वादशः पाठः | वाङ्मनः प्राणस्वरूपम् |
निर्धारित – पाठ्यपुस्तकानि–
- ‘शेमुषी’प्रथमोभागः, पाठ्यपुस्तकम्संशोधितसंस्करणम् (प्रकाशनम्–रा.शै.अनु.प्र.परि. द्वारा)
- ‘अभ्यासवान्भव’-प्रथमोभागः–व्याकरणपुस्तकम् (प्रकाशनम्–रा.शै.अनु.प्र.परि. द्वारा)
- ‘व्याकरणवीथिः’- व्याकरणपुस्तकम् (प्रकाशनम्–रा.शै.अनु.प्र.परि. द्वारा)
Question Paper for Sanskrit CBSE Syllabus 2018 – 2019
No of Questions | No of Marks Per Question | Total Marks |
Section – A | ||
Q. No. I VSA 2Q |
2x½ = 1 | 5 Marks |
LA 2Q | 2×1 = 2 | |
SA 4Q | 4x½ = 2 | |
Section – B | ||
Q. No. II Patralekhanam LA (10 Blanks) |
10x½ = 5 | 15 Marks |
Q. No. III LA (5 Sentences) Chitravarnam |
5×1 = 5 | |
Q. No. IV LA (5 Sentences to translate) |
5×1 = 5 | |
Section – C | ||
Q. No. V – Varna Vinyasah VSA 1 of 2 |
2x½ = 1 | 25 Marks |
– Uchcharana Sthanam SA 1 of 2 |
2×1 = 2 | |
Q. No. VI – Sandhi SA 1 of 4 |
4×1 = 4 | |
Q. No. VII – Shabda Roopani SA 1 of 6 |
6×1 = 6 | |
Q. No. VIII – Dhatu Roopani SA 1 of 3 |
3×1 = 3 | |
Q. No. IX – Karaka + Upapada Vibhakti SA 1 of 4 |
4×1 = 4 | |
Q. No. X – Pratyayah SA 1 of 3 |
3×1 = 3 | |
Q.No. XI – Upasargah SA 1 of 4 |
4x½ = 2 | |
Section – D | ||
Q. No. XII Gadyanshah |
35 Marks | |
VSA Q (Ekapadena) | 2×1 = 2 | |
SA Q (Poorna Vakyena) | 2×1 = 2 | |
SA Q (Bhashik Karyam) | 4x½ = 2 | |
Q. No. XIII Padyanshah |
||
VSA Q (Ekapadena) | 2×1 = 2 | |
SA Q (Poorna Vakyena) | 2×1 = 2 | |
SA Q (Bhashik Karyam) | 4x½ = 2 | |
Q. No. XIV Natyanshah |
||
VSA Q (Ekapadena) | 2×1 = 2 | |
SA Q (Poorna Vakyena) | 2×1 = 2 | |
SA Q (Bhashik Karyam) | 4x½ = 2 | |
Q. No. XV -Prashna Nirmanam LA Q 1 of 5 |
5×1 = 5 | |
Q. No. XVI –Shloka Anvayah क (4Blanks) |
4x½ = 2 | |
ख (4 Blanks) | 4x½ = 2 | |
Or Bhavarthah LA Q 1of 1 |
1×4 = 4 | |
Q.No. XVII – Ghatanakramanusar Vakyalekhanam LA Q 1 of 8 |
8x½ = 4 | |
Q. No. XVIII –Paryaya / Vilom VSA Q 1 of 4 |
4×1 = 4 |
Download PDF Link for CBSE Class 9 Sanskrit Syllabus 2018 – 2019 | Click Here |
The curriculum for March 2020 exams is designed by CBSE, New Delhi as per NCERT textbooks for sessions 2020-21. To score good marks, candidates may get the online PDF of the latest CBSE Class 9 Exam Syllabus for the Sanskrit Language through visiting the underneath section. Just check out this article and start the preparation quickly. Download the PDF of Class IX CBSE Sanskrit Syllabus 2018 from this article. The syllabus for CBSE Class 9 Sanskrit is published by cbse.nic.in Central Board of Secondary Education, Head Office in New Delhi.