CBSE Class 9 Sanskrit Syllabus 2024, Chapter, Topics – Download PDF

CBSE Class 9 Sanskrit Syllabus 2024: Are you Looking for CBSE Class 9 Sanskrit Syllabus 220-21, Chapter, Topics ??? Then, you are on the right track. Those who are interested to know about the Information for Class IX CBSE Sanskrit Syllabus 2018 may go through this article. As we have provided the details for CBSE Class 9 Syllabus. We all are aware that how important are Class 9 Exams in a student’s life. But students may not have to be worried about the CBSE Syllabus (सीबीएसई कक्षा 9 संस्कृत का सिलेबस). Each and every detail is provided in this article related to the Central Board of Secondary Education. You just have to check out and read every detail to know about it.

CBSE Class 9 Sanskrit Syllabus 2024

Course Structure

Section – A

Applied Grammar    25 Marks             55 Periods

Literature                   15 Marks            30 Periods

Section B

Reading Comprehension     10 Marks     25 Periods

Writing Skills                            15 Marks    35 Periods

Literature                                  15 Marks    50 Periods

Download CBSE Class 9 Sanskrit Syllabus 2024

Download CBSE Class 9 Sanskrit Syllabus 2024

Exam Structure for CBSE Sanskrit Syllabus Class 9

Sections Total Weightage 80
Section – AReading Comprehension5 Marks
Section – BWriting Skills15 Marks
Section – CGrammar25 Marks
Section – DLiterature35 Marks

CBSE Class 9 Sanskrit Syllabus

संस्कृतम् (कोड नं०-122)

वार्षिकमूल्याङ्कनाय परीक्षापत्रे चत्वारः खण्डाः भविष्यन्ति।
‘क’ खपड़ः – अपठित-अवबोधनम् (5 अङ्काः)
‘ख’ खण्डः – रचनात्मक-कार्यम् (15 अङ्काः)
‘ग’ खण्डः – अनुप्रयुक्त-व्याकरणम् (25 अङ्काः)
‘घ’ खण्डः पठित-अवबोधनम् (35 अङ्काः)

खण्डानुसार विषयाः मूल्यभारः

खण्डःविषयाःप्रश्नप्रकाराःप्रश्नसङ्ख्याःमूल्यभारः
अपठित अवबोधनम्
1.एकः अनुच्छेदःअति-लघु-उत्तरात्मकाः पूर्णवाक्यात्मकाः । लघु-उत्तरात्मकाः (भाषिककार्यम्)15
योगः5

 

रचनात्मक कार्यम्
2.औपचारिकम् अथवा अनौपचारिक पत्रम्निबन्धात्मकः15
3.चित्रवर्णनम् अथवा अनुच्छेदलेखनम्निबन्धात्मकः15
4.हिन्दीभाषया आङ्ग्लभाषया वा लिखितानां पञ्चसरलवाक्यानां संस्कृतेन अनुवादःपूर्णवाक्यात्मकाः15
योगः15

 

अनुप्रयुक्त व्याकरणम्
5.संस्कृतवर्णमाला
वर्णसंयोजनं विच्छेदः वा -1 अङ्कः
उच्चारणस्थानानि – 2 अङ्क
लघु-उत्तरात्मकाः13
6. सन्धिकार्यम्
स्वरसन्धिः – 1 अङ्कः
व्यञ्जनसन्धिः – 2 अङ्क
विसर्गसन्धिः -1 अङ्कः
लघु-उत्तरात्मकाः14
7.शब्दरूपाणि
पुल्लिङ्गशब्दाः – 1 अङ्कः
स्त्रीलिङ्गशब्दाः – 1 अङ्कः
सर्वनामशब्दाः -1 अङ्कः
नपुंसकलिङ्गशब्दाः – 1 अङ्कः
सङ्ख्यावाचकशब्दाः – 2 अङ्कौं
लघु-उत्तरात्मकाः16
8.धातुरूपाणि
परस्मैपदिनः – 2 अङ्क
आत्मनेपदिनः – 1 अङ्कः
लघु-उत्तरात्मकाः13
9.कारकपरिचयः उपपदविभक्तयः चलघु-उत्तरात्मकाः14
10.प्रत्ययाःलघु-उत्तरात्मकाः13
11.उपसर्गाःलघु-उत्तरात्मकाः12
योगः25

 

पठित अवबोधनम्
12.गद्यांशःअति-लघुत्तरात्मकाः
पूर्णवाक्यात्मकाः
लघु-उत्तरात्मकाः (भाषिककार्यम्)
16
13.पद्यांशःअतिलघु-उत्तरात्मकाः
पूर्णवाक्यात्मकाः
लघु-उत्तरात्मकाः (भाषिककार्यम्)
16
14.नाट्यांशःअति- लघु-उत्तरात्मकाः
पूर्णवाक्यात्मकाः
लघु-उत्तरात्मकाः (भाषिककार्यम्)
16
15.प्रश्ननिर्माणम्पूर्णवाक्यात्मकाः15
16.अन्वयः – 4 अङ्काः
अथवा
एकस्य श्लोकस्य भावार्थः – 4 अङ्काः
लघु-उत्तरात्मकाः
पूर्णवाक्यात्मकाः
14
17.घटनाक्रमानुसारं वाक्यलेखनम्पूर्णवाक्यात्मकाः14
18.पर्यायमेलनम् /विलोममेलनम्बहुविकल्पात्मकम्/ लघु-उत्तरात्मकाः14
योगः35
सम्पूर्णयोगः80 अङ्काः

संस्कृतम् (कोड नं० 122)

वार्षिकमूल्याङ्कनम् (80 अङ्काः)

खण्डः अपठितअवबोधनम्

एकः गद्यात्मकः खण्डः (5 अङ्काः)
70-80 शब्दपरिमितः गद्यांशः, सरलकथा वर्णनं वा

  • एकपदेनपूर्णवाक्येनचअवबोधनात्मकंकार्यम् (3)
  • अनुच्छेद–आधारितंभाषिककार्यम् (2)
    भाषिककार्याय तत्त्वानि

    • वाक्येकर्तृ-क्रिया-पदचयनम्
    • कर्तृ-क्रिया-अन्वितिः
    • विशेषण-विशेष्य-चयनम्
    • सर्वनामप्रयोगः
    • पर्याय-विलोमपद-चयनम्

खण्डः रचनात्मक कार्यम् (15 अङ्काः)

  1. सङ्केताधारितम्औपचारिकम्अथवाअनौपचारिकंपत्रम् (5)
  2. चित्राधारितंवर्णनम्अथवाअनुच्छेदलेखनम् (5)
  3. हिन्दीभाषायाम्आङ्ग्लभाषायांवालिखितानांपञ्चसरलवाक्यानांसंस्कृतभाषायाम्अनुवादः (5)

खण्डः अनुप्रयुक्त व्याकरणम् (25 अङ्काः)

  1. संस्कृतवर्णमाला (3)
    1. वर्तनी–वर्णसंयोजनंवर्णविच्छेदश्च (1)
    2. उच्चारणस्थानानि (2)
  2. वाक्येषुअनुच्छेदेषुवासन्धिकार्यम् (पाठाधारितम्) (4)
    1. स्वरसन्धिः
      1. दीर्घः, गुणः, वृद्धिः (1)
    2. व्यञ्जनसन्धिः (2)
      • म्स्थानेअनुस्वारः
      • णत्वविधानम्
      • वर्गीय-प्रथम-अक्षराणांतृतीयेपरिवर्तनम्
      • तुस्थानेल्
      • रपूर्वस्यरेफस्यलोपःदीर्घत्वंच
    3. विसर्गसन्धिः (1)
      • विसर्गस्यउत्वंरत्वंच
    4. शब्दरूपाणि (6)
      1. पुल्लिङ्गशब्दाः (1)
        • अकारान्ताः–बालकवत्, इकारान्ताः–मुनिवत्
      2. स्त्रीलिङ्गशब्दाः (अजन्ताः) (1)
        • आकारान्ताः–लतावत् , ईकारान्ताः–नदीवत्
      3. नपुंसकलिङ्गशब्दाः (1)
        • अकारान्ताः–फलवत्, इकारान्त–वारि
      4. सर्वनामशब्दाः (1)
        • तत् , किम् (त्रिषुलिङ्गेषु)
      5. सङ्ख्यावाचकशब्दाः (2)
        • एकतः–चतुर्पर्यन्तम् (त्रिषुलिङ्गेषु)
      6. धातुरूपाणि (3)
        1. परस्मैपदिनः (2)
          • अस्, भू, पठ् (लट्, लुट्, लङ्, लोट्, विधिलिङ्इति 5 लकारेषु)

आत्मनेपदिनः (1)

  • सेव् , लभ् (लट्,लृट्लकारयोः)
  1. उपपदविभक्तीनांप्रयोगः (4)
    (अनुच्छेदे , वार्तालापे, लघुकथायां वाक्येषु वा)

    • द्वितीया–समया, प्रति, धिक्, विना, अभितः, परितः,उभयतः
    • तृतीया–विना, अलम्, काणः, सह
    • चतुर्थी–कुप्, स्वस्ति, नमः, स्वाहा
    • पञ्चमी–ऋते, बहिः, अनन्तरम्, भी
    • षष्ठी–अन्तः, उपरि, पुरः, अधः
    • सप्तमी–प्रवीणः, चतुरः, श्रेणीनिर्धारणम्
  2. प्रत्ययाःवाक्येषुप्रयोगः (3)
    • क्त्वा, तुमुन् , ल्यप्
  3. उपसर्गाः (प्र, परा-आदयः२२उपसर्गाः) (2)

खण्डः पठित अवबोधनम् (35 अङ्काः)
(शेमुषी-पाठ्यपुस्तकम् अधिकृत्य)

  • गद्यांशम्अधिकृत्यअवबोधनात्मकंकार्यम् (6)
    प्रश्नप्रकाराः – एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्य च।
  • पद्यांशम्अधिकृत्यअवबोधनात्मकंकार्यम् (6)
    प्रश्नप्रकाराः – एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्यं च।
  • नाट्यांशम्अधिकृत्यअवबोधनात्मकंकार्यम् (6)
    प्रश्नप्रकाराः – एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्यं च।
  • श्लोकान्वयः(द्वयोःश्लोकयोः) / एकस्यश्लोकस्यभावार्थः। (4)
  • वाक्येषुरेखाङ्कितपदानिअधिकृत्यपञ्च-प्रश्नानांनिर्माणम् (5)
  • घटनाक्रमानुसारंकथालेखनम् (4)
  • पर्यायपदानांविलोमपदानांवामेलनम्अथवावाक्येषुप्रयोगः (4)
    (पाठान् आधृत्य बहुविकल्पात्मकाः / लघु-उत्तरात्मकाः प्रश्नाः)

पुस्तकम् – ‘शेमुषी संस्कृतपुस्तकम् (नवमश्रेण्यै)

पाठसङ्ख्यापाठनाम
प्रथमः पाठःभारतीवसन्तगीतिः
द्वितीयः पाठःस्वर्णकाकः
तृतीयः पाठःसोमप्रभम्
चतुर्थः पाठःकल्पतरुः
पञ्चमः पाठःसूक्तिमौक्तिकम्
षष्ठः पाठःभ्रान्तो बालः
सप्तमः पाठःप्रत्यभिज्ञानम्
अष्टमः पाठःलौहतुला
नवमः पाठःसिकतासेतुः
दशमः पाठःजटायोः शौर्यम्
एकादशः पाठःपर्यावरणम्
द्वादशः पाठःवाङ्मनः प्राणस्वरूपम्

निर्धारित पाठ्यपुस्तकानि

  • ‘शेमुषी’प्रथमोभागः, पाठ्यपुस्तकम्संशोधितसंस्करणम् (प्रकाशनम्–रा.शै.अनु.प्र.परि. द्वारा)
  • ‘अभ्यासवान्भव’-प्रथमोभागः–व्याकरणपुस्तकम् (प्रकाशनम्–रा.शै.अनु.प्र.परि. द्वारा)
  • ‘व्याकरणवीथिः’- व्याकरणपुस्तकम् (प्रकाशनम्–रा.शै.अनु.प्र.परि. द्वारा)

Question Paper for Sanskrit CBSE Syllabus 2018 – 2019

No of QuestionsNo of Marks Per QuestionTotal Marks
Section – A
Q. No. I
VSA 2Q
2x½ = 15 Marks
LA 2Q2×1 = 2
SA 4Q4x½ = 2
Section – B
Q. No. II Patralekhanam
LA (10 Blanks)
10x½ = 515 Marks
Q. No. III
LA (5 Sentences) Chitravarnam
5×1 = 5
Q. No. IV
LA (5 Sentences to translate)
5×1 = 5
Section – C
Q. No. V – Varna Vinyasah
VSA 1 of 2
2x½ = 125 Marks
– Uchcharana Sthanam
SA 1 of 2
2×1 = 2
Q. No. VI – Sandhi
SA 1 of 4
4×1 = 4
Q. No. VII – Shabda Roopani
SA 1 of 6
6×1 = 6
Q. No. VIII – Dhatu Roopani
SA 1 of 3
3×1 = 3
Q. No. IX – Karaka + Upapada Vibhakti
SA 1 of 4
4×1 = 4
Q. No. X – Pratyayah
SA 1 of 3
3×1 = 3
Q.No. XI – Upasargah
SA 1 of 4
4x½ = 2
Section – D
Q. No. XII
Gadyanshah
35 Marks
VSA Q (Ekapadena)2×1 = 2
SA Q (Poorna Vakyena)2×1 = 2
SA Q (Bhashik Karyam)4x½ = 2
Q. No. XIII
Padyanshah
VSA Q (Ekapadena)2×1 = 2
SA Q (Poorna Vakyena)2×1 = 2
SA Q (Bhashik Karyam)4x½ = 2
Q. No. XIV
Natyanshah
VSA Q (Ekapadena)2×1 = 2
SA Q (Poorna Vakyena)2×1 = 2
SA Q (Bhashik Karyam)4x½ = 2
Q. No. XV -Prashna Nirmanam
LA Q 1 of 5
5×1 = 5
Q. No. XVI –Shloka Anvayah
क (4Blanks)
4x½ = 2
ख (4 Blanks)4x½ = 2
Or
Bhavarthah
LA Q 1of 1
1×4 = 4
Q.No. XVII – Ghatanakramanusar Vakyalekhanam
LA Q 1 of 8
8x½ = 4
Q. No. XVIII –Paryaya / Vilom
VSA Q 1 of 4
4×1 = 4

 

Download PDF  Link for CBSE Class 9 Sanskrit Syllabus 2018 – 2019    Click Here

 

The curriculum for March 2020 exams is designed by CBSE, New Delhi as per NCERT textbooks for sessions 2020-21. To score good marks, candidates may get the online PDF of the latest CBSE Class 9 Exam Syllabus for the Sanskrit Language through visiting the underneath section. Just check out this article and start the preparation quickly. Download the PDF of Class IX CBSE Sanskrit Syllabus 2018 from this article. The syllabus for CBSE Class 9 Sanskrit is published by cbse.nic.in Central Board of Secondary Education, Head Office in New Delhi.

Leave a Reply

Your email address will not be published. Required fields are marked *